B 321-22 Rāghavapāṇḍavīya(kāvya)
Manuscript culture infobox
Filmed in: B 321/22
Title: Rāghavapāṇḍavīya(kāvya)
Dimensions: 29.7 x 9.3 cm x 74 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date: NS 844
Acc No.: NAK 1/1465
Remarks:
Reel No. B 321/22
Inventory No. 43733
Title Rāghavapāṇḍavῑya
Remarks
Author Kavirāja
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 29.7 x 9.3 cm
Binding Hole
Folios 74
Lines per Folio 6
Foliation figures in the middle right-hand margins of the verso
Date of Copying NS 844
Place of Deposit NAK
Accession No. 1/1465
Manuscript Features
Stamp: Candrasamśera MS dated saṃ 844 māghavaddi 15 miti;
Excerpts
Beginning
❖ śrīgaṇeśāya namaḥ ||
svādhiṣṭhānāmbujarajaḥ puñjapiñjaramūrttaye |
icchādhīnajagatsṛṣṭikarmaṇe brahmaṇe namaḥ ||
punātu vaḥ sarasvatyā vilāsaśiśukaḥ śukaḥ |
talāṃśumayamāṇīyapañjarāntaragocaraḥ ||
brahmāṇḍamaṇḍapacchadmapadmakudmaladīrghikā |
jāyatāṃ jagataḥ śāntyai śāṃbhavī śaktirekalā ||
śrīlakāliṃgitāṃgasya viṣṇukalpadrumasya vaḥ |
avatāramahāśākhāḥ puṣṇantu phalam īpsitaṃ || (fol. 1v1–5)
End
|| cakravandhaḥ ||
śrutatīrthakathastīrtha bhūtātkuṃbhabhuvaḥ kaveḥ ||
svapuraprāptaye cakre rājāharivisarjjanaṃ ||
śriyāyustaḥ sabhāratyā sānujaḥ sāduvatsalaḥ |
pṛthivīṃ pālayāmāsa kāmadeva ivāparaḥ || || (fol. 196v4–8)
Colophon
iti śrīhaladharṇī (!) prasūta cakravartti vīraśrīkāmadevaprotsāhita śrīkavirājapaṇḍitaviracite rāghavapāṇḍavīye mahākāvye rāvaṇaduryodhanavadhollāsite śrīrāmadharmābhiṣekonāma trayodaśaḥ sarggaḥ samāptaḥ || 13 || || saṃ 844 māghavaddi 15 miti || śubhaḥ || (fol. 73v6–74r2)
Microfilm Details
Reel No. B 321/22
Date of Filming 14-07-1972
Exposures 75
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by JU/MS
Date 23-10-2003